Aditya Hridaya Stotra

Radiance of the Divine: Unveiling the Power of the Aditya Hridaya Stotra

Expand for description

In the rich tapestry of spiritual literature from the Hindu tradition, there exists a luminous hymn dedicated to the Sun God, Surya, known for its profound impact on enlightenment and wisdom. This ancient composition is a beacon of strength, providing solace and guidance to those navigating life's challenges.

Historical Context

Rooted in the epic narrative of Ramayana, this sacred chant was imparted to Lord Rama, the protagonist, at a crucial moment during his confrontation with the demon king Ravana. Sage Agastya, a revered figure, presented this hymn to Rama, highlighting its role as a source of divine support and victory assurance.

Meaning and Interpretation

Each verse is a profound meditation on the Sun's attributes, symbolizing various dimensions of consciousness and the universe. This composition encapsulates Surya's role as a life sustainer, a darkness dispeller, and an enlightenment guide. A detailed exploration reveals spiritual wisdom, drawing parallels to the soul's journey toward self-realization.

Scientific and Astrological Aspects

The chant also holds a special place in astrology and science, acknowledging Surya's influence over planetary systems and human fate. The Sun's central role in our solar system is mirrored here, emphasizing the interconnectedness of cosmic and human energy systems. Modern interpretations find its teachings relevant, advocating for natural world harmony and understanding cosmic cycles' impact on our lives.

Cultural Impact

Beyond spiritual significance, this hymn has permeated Indian culture, influencing rituals, classical music compositions, and artistic representations dedicated to the Sun God. Its verses celebrate creation, preservation, and destruction's eternal dance with rhythm and melody.

Practical Applications

Adopting the practice of reciting this hymn brings multiple benefits, from mental clarity and emotional stability to a deeper divine connection. Practitioners report a profound sense of peace and vitality, highlighting its potential to transform daily life and promote well-being.

Personal Stories and Testimonials

Sharing individual accounts who found solace and strength in the hymn underscores its timeless relevance, inspiring others to explore its depths and integrate its wisdom into their lives.

Comparative Analysis

While it holds a unique place in Hindu literature, drawing parallels with other spiritual texts reveals universal divine grace themes, faith power, and enlightenment journey. This analysis enriches our understanding, highlighting humanity's shared quest for meaning and connection.

Conclusion

This hymn serves as more than just a spiritual composition; it's a guidebook for the soul, offering light and wisdom on life's journey. Its teachings, rich in spiritual and philosophical insights, invite us to delve into our being's depths and embrace the divine's luminous presence. As we conclude this exploration, let's reflect on the transformative power of such ancient wisdom in our modern lives, encouraging readers to discover its profound impact firsthand.



English | Hindi 

tatō yuddha pariśrāntaṃ samarē chintayāsthitam ।
rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥

daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।
upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।
yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥

ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam ।
jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥

sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam ।
chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥

raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।
pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।
ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥

ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।
suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।
timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥

hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।
agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥

vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।
ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥

nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।
tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥

namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।
jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥

jayāya jayabhadrāya haryaśvāya namō namaḥ ।
namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥

nama ugrāya vīrāya sāraṅgāya namō namaḥ ।
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥

brahmēśānāchyutēśāya sūryāyāditya-varchasē ।
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥

tamōghnāya himaghnāya śatrughnāyā mitātmanē ।
kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥

tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।
namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥

nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।
ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥

vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।
yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥

phalaśrutiḥ

ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।
kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥

pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।
ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥

asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।
ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥

ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā ।
dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥

ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥

rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।
sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥

adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।
niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥

ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥